Ṣaḍabhijñastotram

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

षडभिज्ञस्तोत्रम्

ṣaḍabhijñastotram



rūpalakṣaṇasaṃpūrṇo hīnoccasamasevanaḥ |

sandarśaya sadā dānaṃ namaste dānapāraga || 1 ||



śabdalakṣaṇasaṃpūrṇaḥ suśobho guṇasāgaraḥ |

saṃśrāvaya sadā śīlaṃ namaste śīlapāraga || 2 ||



gandhalakṣaṇasaṃpūrṇo divyaprāṇo vināyakaḥ |

saṃprāpaya jina kṣāntiṃ namaste kṣāntipāraga || 3 ||



rasalakṣaṇasaṃpūrṇaḥ sujihvo dharmadeśakaḥ |

bhāṣasva saugataṃ dharmaṃ namaste vīryapāragaḥ || 4 ||



sparśalakṣaṇasaṃpūrṇaḥ aniruddho nirīhakaḥ |

saṃsparśaya jina dhyānaṃ namaste dhyānapāraga || 5 ||



dharmalakṣaṇasaṃpūrṇaḥ sattveṣu samacintakaḥ |

prajñopāyamahāprāpta namaste buddhipāraga || 6 ||



ṣaḍabhijñastavaṃ yo'yaṃ trisandhyaṃ bhaktimān paṭhet |

saṃsārabandhanaṃ hitvā sa yāti paramāṃ gatim || 7 ||



śrīmahābuddhabhaṭṭārakasya ṣaḍabhijñastotraṃ samāptam |